Declension table of ?nenijat

Deva

NeuterSingularDualPlural
Nominativenenijat nenijantī nenijatī nenijanti
Vocativenenijat nenijantī nenijatī nenijanti
Accusativenenijat nenijantī nenijatī nenijanti
Instrumentalnenijatā nenijadbhyām nenijadbhiḥ
Dativenenijate nenijadbhyām nenijadbhyaḥ
Ablativenenijataḥ nenijadbhyām nenijadbhyaḥ
Genitivenenijataḥ nenijatoḥ nenijatām
Locativenenijati nenijatoḥ nenijatsu

Adverb -nenijatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria