Declension table of ?nenijāna

Deva

MasculineSingularDualPlural
Nominativenenijānaḥ nenijānau nenijānāḥ
Vocativenenijāna nenijānau nenijānāḥ
Accusativenenijānam nenijānau nenijānān
Instrumentalnenijānena nenijānābhyām nenijānaiḥ nenijānebhiḥ
Dativenenijānāya nenijānābhyām nenijānebhyaḥ
Ablativenenijānāt nenijānābhyām nenijānebhyaḥ
Genitivenenijānasya nenijānayoḥ nenijānānām
Locativenenijāne nenijānayoḥ nenijāneṣu

Compound nenijāna -

Adverb -nenijānam -nenijānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria