Declension table of ?nejyamāna

Deva

NeuterSingularDualPlural
Nominativenejyamānam nejyamāne nejyamānāni
Vocativenejyamāna nejyamāne nejyamānāni
Accusativenejyamānam nejyamāne nejyamānāni
Instrumentalnejyamānena nejyamānābhyām nejyamānaiḥ
Dativenejyamānāya nejyamānābhyām nejyamānebhyaḥ
Ablativenejyamānāt nejyamānābhyām nejyamānebhyaḥ
Genitivenejyamānasya nejyamānayoḥ nejyamānānām
Locativenejyamāne nejyamānayoḥ nejyamāneṣu

Compound nejyamāna -

Adverb -nejyamānam -nejyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria