सुबन्तावली ?नेजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानेजयिष्यन्ती नेजयिष्यन्त्यौ नेजयिष्यन्त्यः
सम्बोधनम्नेजयिष्यन्ति नेजयिष्यन्त्यौ नेजयिष्यन्त्यः
द्वितीयानेजयिष्यन्तीम् नेजयिष्यन्त्यौ नेजयिष्यन्तीः
तृतीयानेजयिष्यन्त्या नेजयिष्यन्तीभ्याम् नेजयिष्यन्तीभिः
चतुर्थीनेजयिष्यन्त्यै नेजयिष्यन्तीभ्याम् नेजयिष्यन्तीभ्यः
पञ्चमीनेजयिष्यन्त्याः नेजयिष्यन्तीभ्याम् नेजयिष्यन्तीभ्यः
षष्ठीनेजयिष्यन्त्याः नेजयिष्यन्त्योः नेजयिष्यन्तीनाम्
सप्तमीनेजयिष्यन्त्याम् नेजयिष्यन्त्योः नेजयिष्यन्तीषु

समास नेजयिष्यन्ति नेजयिष्यन्ती

अव्यय ॰नेजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria