Declension table of ?nedyamāna

Deva

MasculineSingularDualPlural
Nominativenedyamānaḥ nedyamānau nedyamānāḥ
Vocativenedyamāna nedyamānau nedyamānāḥ
Accusativenedyamānam nedyamānau nedyamānān
Instrumentalnedyamānena nedyamānābhyām nedyamānaiḥ nedyamānebhiḥ
Dativenedyamānāya nedyamānābhyām nedyamānebhyaḥ
Ablativenedyamānāt nedyamānābhyām nedyamānebhyaḥ
Genitivenedyamānasya nedyamānayoḥ nedyamānānām
Locativenedyamāne nedyamānayoḥ nedyamāneṣu

Compound nedyamāna -

Adverb -nedyamānam -nedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria