Declension table of ?neditavyā

Deva

FeminineSingularDualPlural
Nominativeneditavyā neditavye neditavyāḥ
Vocativeneditavye neditavye neditavyāḥ
Accusativeneditavyām neditavye neditavyāḥ
Instrumentalneditavyayā neditavyābhyām neditavyābhiḥ
Dativeneditavyāyai neditavyābhyām neditavyābhyaḥ
Ablativeneditavyāyāḥ neditavyābhyām neditavyābhyaḥ
Genitiveneditavyāyāḥ neditavyayoḥ neditavyānām
Locativeneditavyāyām neditavyayoḥ neditavyāsu

Adverb -neditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria