Declension table of ?nediṣyat

Deva

NeuterSingularDualPlural
Nominativenediṣyat nediṣyantī nediṣyatī nediṣyanti
Vocativenediṣyat nediṣyantī nediṣyatī nediṣyanti
Accusativenediṣyat nediṣyantī nediṣyatī nediṣyanti
Instrumentalnediṣyatā nediṣyadbhyām nediṣyadbhiḥ
Dativenediṣyate nediṣyadbhyām nediṣyadbhyaḥ
Ablativenediṣyataḥ nediṣyadbhyām nediṣyadbhyaḥ
Genitivenediṣyataḥ nediṣyatoḥ nediṣyatām
Locativenediṣyati nediṣyatoḥ nediṣyatsu

Adverb -nediṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria