Declension table of ?nediṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenediṣyamāṇā nediṣyamāṇe nediṣyamāṇāḥ
Vocativenediṣyamāṇe nediṣyamāṇe nediṣyamāṇāḥ
Accusativenediṣyamāṇām nediṣyamāṇe nediṣyamāṇāḥ
Instrumentalnediṣyamāṇayā nediṣyamāṇābhyām nediṣyamāṇābhiḥ
Dativenediṣyamāṇāyai nediṣyamāṇābhyām nediṣyamāṇābhyaḥ
Ablativenediṣyamāṇāyāḥ nediṣyamāṇābhyām nediṣyamāṇābhyaḥ
Genitivenediṣyamāṇāyāḥ nediṣyamāṇayoḥ nediṣyamāṇānām
Locativenediṣyamāṇāyām nediṣyamāṇayoḥ nediṣyamāṇāsu

Adverb -nediṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria