Declension table of ?nediṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenediṣyamāṇaḥ nediṣyamāṇau nediṣyamāṇāḥ
Vocativenediṣyamāṇa nediṣyamāṇau nediṣyamāṇāḥ
Accusativenediṣyamāṇam nediṣyamāṇau nediṣyamāṇān
Instrumentalnediṣyamāṇena nediṣyamāṇābhyām nediṣyamāṇaiḥ nediṣyamāṇebhiḥ
Dativenediṣyamāṇāya nediṣyamāṇābhyām nediṣyamāṇebhyaḥ
Ablativenediṣyamāṇāt nediṣyamāṇābhyām nediṣyamāṇebhyaḥ
Genitivenediṣyamāṇasya nediṣyamāṇayoḥ nediṣyamāṇānām
Locativenediṣyamāṇe nediṣyamāṇayoḥ nediṣyamāṇeṣu

Compound nediṣyamāṇa -

Adverb -nediṣyamāṇam -nediṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria