सुबन्तावली ?नेदिष्ठतम

Roma

नपुंसकम्एकद्विबहु
प्रथमानेदिष्ठतमम् नेदिष्ठतमे नेदिष्ठतमानि
सम्बोधनम्नेदिष्ठतम नेदिष्ठतमे नेदिष्ठतमानि
द्वितीयानेदिष्ठतमम् नेदिष्ठतमे नेदिष्ठतमानि
तृतीयानेदिष्ठतमेन नेदिष्ठतमाभ्याम् नेदिष्ठतमैः
चतुर्थीनेदिष्ठतमाय नेदिष्ठतमाभ्याम् नेदिष्ठतमेभ्यः
पञ्चमीनेदिष्ठतमात् नेदिष्ठतमाभ्याम् नेदिष्ठतमेभ्यः
षष्ठीनेदिष्ठतमस्य नेदिष्ठतमयोः नेदिष्ठतमानाम्
सप्तमीनेदिष्ठतमे नेदिष्ठतमयोः नेदिष्ठतमेषु

समास नेदिष्ठतम

अव्यय ॰नेदिष्ठतमम् ॰नेदिष्ठतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria