Declension table of ?nedantī

Deva

FeminineSingularDualPlural
Nominativenedantī nedantyau nedantyaḥ
Vocativenedanti nedantyau nedantyaḥ
Accusativenedantīm nedantyau nedantīḥ
Instrumentalnedantyā nedantībhyām nedantībhiḥ
Dativenedantyai nedantībhyām nedantībhyaḥ
Ablativenedantyāḥ nedantībhyām nedantībhyaḥ
Genitivenedantyāḥ nedantyoḥ nedantīnām
Locativenedantyām nedantyoḥ nedantīṣu

Compound nedanti - nedantī -

Adverb -nedanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria