Declension table of ?nedanīya

Deva

NeuterSingularDualPlural
Nominativenedanīyam nedanīye nedanīyāni
Vocativenedanīya nedanīye nedanīyāni
Accusativenedanīyam nedanīye nedanīyāni
Instrumentalnedanīyena nedanīyābhyām nedanīyaiḥ
Dativenedanīyāya nedanīyābhyām nedanīyebhyaḥ
Ablativenedanīyāt nedanīyābhyām nedanīyebhyaḥ
Genitivenedanīyasya nedanīyayoḥ nedanīyānām
Locativenedanīye nedanīyayoḥ nedanīyeṣu

Compound nedanīya -

Adverb -nedanīyam -nedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria