Declension table of ?nedamānā

Deva

FeminineSingularDualPlural
Nominativenedamānā nedamāne nedamānāḥ
Vocativenedamāne nedamāne nedamānāḥ
Accusativenedamānām nedamāne nedamānāḥ
Instrumentalnedamānayā nedamānābhyām nedamānābhiḥ
Dativenedamānāyai nedamānābhyām nedamānābhyaḥ
Ablativenedamānāyāḥ nedamānābhyām nedamānābhyaḥ
Genitivenedamānāyāḥ nedamānayoḥ nedamānānām
Locativenedamānāyām nedamānayoḥ nedamānāsu

Adverb -nedamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria