Declension table of ?nedamāna

Deva

NeuterSingularDualPlural
Nominativenedamānam nedamāne nedamānāni
Vocativenedamāna nedamāne nedamānāni
Accusativenedamānam nedamāne nedamānāni
Instrumentalnedamānena nedamānābhyām nedamānaiḥ
Dativenedamānāya nedamānābhyām nedamānebhyaḥ
Ablativenedamānāt nedamānābhyām nedamānebhyaḥ
Genitivenedamānasya nedamānayoḥ nedamānānām
Locativenedamāne nedamānayoḥ nedamāneṣu

Compound nedamāna -

Adverb -nedamānam -nedamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria