Declension table of ?nedamāna

Deva

MasculineSingularDualPlural
Nominativenedamānaḥ nedamānau nedamānāḥ
Vocativenedamāna nedamānau nedamānāḥ
Accusativenedamānam nedamānau nedamānān
Instrumentalnedamānena nedamānābhyām nedamānaiḥ nedamānebhiḥ
Dativenedamānāya nedamānābhyām nedamānebhyaḥ
Ablativenedamānāt nedamānābhyām nedamānebhyaḥ
Genitivenedamānasya nedamānayoḥ nedamānānām
Locativenedamāne nedamānayoḥ nedamāneṣu

Compound nedamāna -

Adverb -nedamānam -nedamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria