Declension table of ?nebhivas

Deva

NeuterSingularDualPlural
Nominativenebhivat nebhuṣī nebhivāṃsi
Vocativenebhivat nebhuṣī nebhivāṃsi
Accusativenebhivat nebhuṣī nebhivāṃsi
Instrumentalnebhuṣā nebhivadbhyām nebhivadbhiḥ
Dativenebhuṣe nebhivadbhyām nebhivadbhyaḥ
Ablativenebhuṣaḥ nebhivadbhyām nebhivadbhyaḥ
Genitivenebhuṣaḥ nebhuṣoḥ nebhuṣām
Locativenebhuṣi nebhuṣoḥ nebhivatsu

Compound nebhivat -

Adverb -nebhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria