Declension table of ?naśyatprasūtikā

Deva

FeminineSingularDualPlural
Nominativenaśyatprasūtikā naśyatprasūtike naśyatprasūtikāḥ
Vocativenaśyatprasūtike naśyatprasūtike naśyatprasūtikāḥ
Accusativenaśyatprasūtikām naśyatprasūtike naśyatprasūtikāḥ
Instrumentalnaśyatprasūtikayā naśyatprasūtikābhyām naśyatprasūtikābhiḥ
Dativenaśyatprasūtikāyai naśyatprasūtikābhyām naśyatprasūtikābhyaḥ
Ablativenaśyatprasūtikāyāḥ naśyatprasūtikābhyām naśyatprasūtikābhyaḥ
Genitivenaśyatprasūtikāyāḥ naśyatprasūtikayoḥ naśyatprasūtikānām
Locativenaśyatprasūtikāyām naśyatprasūtikayoḥ naśyatprasūtikāsu

Adverb -naśyatprasūtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria