Declension table of ?naśyatprasūti

Deva

FeminineSingularDualPlural
Nominativenaśyatprasūtiḥ naśyatprasūtī naśyatprasūtayaḥ
Vocativenaśyatprasūte naśyatprasūtī naśyatprasūtayaḥ
Accusativenaśyatprasūtim naśyatprasūtī naśyatprasūtīḥ
Instrumentalnaśyatprasūtyā naśyatprasūtibhyām naśyatprasūtibhiḥ
Dativenaśyatprasūtyai naśyatprasūtaye naśyatprasūtibhyām naśyatprasūtibhyaḥ
Ablativenaśyatprasūtyāḥ naśyatprasūteḥ naśyatprasūtibhyām naśyatprasūtibhyaḥ
Genitivenaśyatprasūtyāḥ naśyatprasūteḥ naśyatprasūtyoḥ naśyatprasūtīnām
Locativenaśyatprasūtyām naśyatprasūtau naśyatprasūtyoḥ naśyatprasūtiṣu

Compound naśyatprasūti -

Adverb -naśyatprasūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria