Declension table of ?naśitavya

Deva

MasculineSingularDualPlural
Nominativenaśitavyaḥ naśitavyau naśitavyāḥ
Vocativenaśitavya naśitavyau naśitavyāḥ
Accusativenaśitavyam naśitavyau naśitavyān
Instrumentalnaśitavyena naśitavyābhyām naśitavyaiḥ naśitavyebhiḥ
Dativenaśitavyāya naśitavyābhyām naśitavyebhyaḥ
Ablativenaśitavyāt naśitavyābhyām naśitavyebhyaḥ
Genitivenaśitavyasya naśitavyayoḥ naśitavyānām
Locativenaśitavye naśitavyayoḥ naśitavyeṣu

Compound naśitavya -

Adverb -naśitavyam -naśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria