Declension table of ?naśitavatī

Deva

FeminineSingularDualPlural
Nominativenaśitavatī naśitavatyau naśitavatyaḥ
Vocativenaśitavati naśitavatyau naśitavatyaḥ
Accusativenaśitavatīm naśitavatyau naśitavatīḥ
Instrumentalnaśitavatyā naśitavatībhyām naśitavatībhiḥ
Dativenaśitavatyai naśitavatībhyām naśitavatībhyaḥ
Ablativenaśitavatyāḥ naśitavatībhyām naśitavatībhyaḥ
Genitivenaśitavatyāḥ naśitavatyoḥ naśitavatīnām
Locativenaśitavatyām naśitavatyoḥ naśitavatīṣu

Compound naśitavati - naśitavatī -

Adverb -naśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria