Declension table of ?naśitavat

Deva

MasculineSingularDualPlural
Nominativenaśitavān naśitavantau naśitavantaḥ
Vocativenaśitavan naśitavantau naśitavantaḥ
Accusativenaśitavantam naśitavantau naśitavataḥ
Instrumentalnaśitavatā naśitavadbhyām naśitavadbhiḥ
Dativenaśitavate naśitavadbhyām naśitavadbhyaḥ
Ablativenaśitavataḥ naśitavadbhyām naśitavadbhyaḥ
Genitivenaśitavataḥ naśitavatoḥ naśitavatām
Locativenaśitavati naśitavatoḥ naśitavatsu

Compound naśitavat -

Adverb -naśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria