Declension table of ?naśita

Deva

NeuterSingularDualPlural
Nominativenaśitam naśite naśitāni
Vocativenaśita naśite naśitāni
Accusativenaśitam naśite naśitāni
Instrumentalnaśitena naśitābhyām naśitaiḥ
Dativenaśitāya naśitābhyām naśitebhyaḥ
Ablativenaśitāt naśitābhyām naśitebhyaḥ
Genitivenaśitasya naśitayoḥ naśitānām
Locativenaśite naśitayoḥ naśiteṣu

Compound naśita -

Adverb -naśitam -naśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria