सुबन्तावली ?नशत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानशत् नशन्ती नशती नशन्ति
सम्बोधनम्नशत् नशन्ती नशती नशन्ति
द्वितीयानशत् नशन्ती नशती नशन्ति
तृतीयानशता नशद्भ्याम् नशद्भिः
चतुर्थीनशते नशद्भ्याम् नशद्भ्यः
पञ्चमीनशतः नशद्भ्याम् नशद्भ्यः
षष्ठीनशतः नशतोः नशताम्
सप्तमीनशति नशतोः नशत्सु

अव्यय ॰नशतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria