Declension table of ?naśantī

Deva

FeminineSingularDualPlural
Nominativenaśantī naśantyau naśantyaḥ
Vocativenaśanti naśantyau naśantyaḥ
Accusativenaśantīm naśantyau naśantīḥ
Instrumentalnaśantyā naśantībhyām naśantībhiḥ
Dativenaśantyai naśantībhyām naśantībhyaḥ
Ablativenaśantyāḥ naśantībhyām naśantībhyaḥ
Genitivenaśantyāḥ naśantyoḥ naśantīnām
Locativenaśantyām naśantyoḥ naśantīṣu

Compound naśanti - naśantī -

Adverb -naśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria