सुबन्तावली ?नशमान

Roma

नपुंसकम्एकद्विबहु
प्रथमानशमानम् नशमाने नशमानानि
सम्बोधनम्नशमान नशमाने नशमानानि
द्वितीयानशमानम् नशमाने नशमानानि
तृतीयानशमानेन नशमानाभ्याम् नशमानैः
चतुर्थीनशमानाय नशमानाभ्याम् नशमानेभ्यः
पञ्चमीनशमानात् नशमानाभ्याम् नशमानेभ्यः
षष्ठीनशमानस्य नशमानयोः नशमानानाम्
सप्तमीनशमाने नशमानयोः नशमानेषु

समास नशमान

अव्यय ॰नशमानम् ॰नशमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria