सुबन्तावली ?नयविशारदा

Roma

स्त्रीएकद्विबहु
प्रथमानयविशारदा नयविशारदे नयविशारदाः
सम्बोधनम्नयविशारदे नयविशारदे नयविशारदाः
द्वितीयानयविशारदाम् नयविशारदे नयविशारदाः
तृतीयानयविशारदया नयविशारदाभ्याम् नयविशारदाभिः
चतुर्थीनयविशारदायै नयविशारदाभ्याम् नयविशारदाभ्यः
पञ्चमीनयविशारदायाः नयविशारदाभ्याम् नयविशारदाभ्यः
षष्ठीनयविशारदायाः नयविशारदयोः नयविशारदानाम्
सप्तमीनयविशारदायाम् नयविशारदयोः नयविशारदासु

अव्यय ॰नयविशारदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria