Declension table of ?nayavivekālaṅkāra

Deva

MasculineSingularDualPlural
Nominativenayavivekālaṅkāraḥ nayavivekālaṅkārau nayavivekālaṅkārāḥ
Vocativenayavivekālaṅkāra nayavivekālaṅkārau nayavivekālaṅkārāḥ
Accusativenayavivekālaṅkāram nayavivekālaṅkārau nayavivekālaṅkārān
Instrumentalnayavivekālaṅkāreṇa nayavivekālaṅkārābhyām nayavivekālaṅkāraiḥ nayavivekālaṅkārebhiḥ
Dativenayavivekālaṅkārāya nayavivekālaṅkārābhyām nayavivekālaṅkārebhyaḥ
Ablativenayavivekālaṅkārāt nayavivekālaṅkārābhyām nayavivekālaṅkārebhyaḥ
Genitivenayavivekālaṅkārasya nayavivekālaṅkārayoḥ nayavivekālaṅkārāṇām
Locativenayavivekālaṅkāre nayavivekālaṅkārayoḥ nayavivekālaṅkāreṣu

Compound nayavivekālaṅkāra -

Adverb -nayavivekālaṅkāram -nayavivekālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria