Declension table of nayavāda

Deva

MasculineSingularDualPlural
Nominativenayavādaḥ nayavādau nayavādāḥ
Vocativenayavāda nayavādau nayavādāḥ
Accusativenayavādam nayavādau nayavādān
Instrumentalnayavādena nayavādābhyām nayavādaiḥ nayavādebhiḥ
Dativenayavādāya nayavādābhyām nayavādebhyaḥ
Ablativenayavādāt nayavādābhyām nayavādebhyaḥ
Genitivenayavādasya nayavādayoḥ nayavādānām
Locativenayavāde nayavādayoḥ nayavādeṣu

Compound nayavāda -

Adverb -nayavādam -nayavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria