सुबन्तावली ?नयपीठी

Roma

स्त्रीएकद्विबहु
प्रथमानयपीठी नयपीठ्यौ नयपीठ्यः
सम्बोधनम्नयपीठि नयपीठ्यौ नयपीठ्यः
द्वितीयानयपीठीम् नयपीठ्यौ नयपीठीः
तृतीयानयपीठ्या नयपीठीभ्याम् नयपीठीभिः
चतुर्थीनयपीठ्यै नयपीठीभ्याम् नयपीठीभ्यः
पञ्चमीनयपीठ्याः नयपीठीभ्याम् नयपीठीभ्यः
षष्ठीनयपीठ्याः नयपीठ्योः नयपीठीनाम्
सप्तमीनयपीठ्याम् नयपीठ्योः नयपीठीषु

समास नयपीठि नयपीठी

अव्यय ॰नयपीठि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria