Declension table of ?nayanaviṣayībhāva

Deva

MasculineSingularDualPlural
Nominativenayanaviṣayībhāvaḥ nayanaviṣayībhāvau nayanaviṣayībhāvāḥ
Vocativenayanaviṣayībhāva nayanaviṣayībhāvau nayanaviṣayībhāvāḥ
Accusativenayanaviṣayībhāvam nayanaviṣayībhāvau nayanaviṣayībhāvān
Instrumentalnayanaviṣayībhāveṇa nayanaviṣayībhāvābhyām nayanaviṣayībhāvaiḥ nayanaviṣayībhāvebhiḥ
Dativenayanaviṣayībhāvāya nayanaviṣayībhāvābhyām nayanaviṣayībhāvebhyaḥ
Ablativenayanaviṣayībhāvāt nayanaviṣayībhāvābhyām nayanaviṣayībhāvebhyaḥ
Genitivenayanaviṣayībhāvasya nayanaviṣayībhāvayoḥ nayanaviṣayībhāvāṇām
Locativenayanaviṣayībhāve nayanaviṣayībhāvayoḥ nayanaviṣayībhāveṣu

Compound nayanaviṣayībhāva -

Adverb -nayanaviṣayībhāvam -nayanaviṣayībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria