Declension table of nayanaviṣaya

Deva

MasculineSingularDualPlural
Nominativenayanaviṣayaḥ nayanaviṣayau nayanaviṣayāḥ
Vocativenayanaviṣaya nayanaviṣayau nayanaviṣayāḥ
Accusativenayanaviṣayam nayanaviṣayau nayanaviṣayān
Instrumentalnayanaviṣayeṇa nayanaviṣayābhyām nayanaviṣayaiḥ nayanaviṣayebhiḥ
Dativenayanaviṣayāya nayanaviṣayābhyām nayanaviṣayebhyaḥ
Ablativenayanaviṣayāt nayanaviṣayābhyām nayanaviṣayebhyaḥ
Genitivenayanaviṣayasya nayanaviṣayayoḥ nayanaviṣayāṇām
Locativenayanaviṣaye nayanaviṣayayoḥ nayanaviṣayeṣu

Compound nayanaviṣaya -

Adverb -nayanaviṣayam -nayanaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria