Declension table of ?nayanavatī

Deva

FeminineSingularDualPlural
Nominativenayanavatī nayanavatyau nayanavatyaḥ
Vocativenayanavati nayanavatyau nayanavatyaḥ
Accusativenayanavatīm nayanavatyau nayanavatīḥ
Instrumentalnayanavatyā nayanavatībhyām nayanavatībhiḥ
Dativenayanavatyai nayanavatībhyām nayanavatībhyaḥ
Ablativenayanavatyāḥ nayanavatībhyām nayanavatībhyaḥ
Genitivenayanavatyāḥ nayanavatyoḥ nayanavatīnām
Locativenayanavatyām nayanavatyoḥ nayanavatīṣu

Compound nayanavati - nayanavatī -

Adverb -nayanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria