Declension table of ?nayanānanda

Deva

MasculineSingularDualPlural
Nominativenayanānandaḥ nayanānandau nayanānandāḥ
Vocativenayanānanda nayanānandau nayanānandāḥ
Accusativenayanānandam nayanānandau nayanānandān
Instrumentalnayanānandena nayanānandābhyām nayanānandaiḥ nayanānandebhiḥ
Dativenayanānandāya nayanānandābhyām nayanānandebhyaḥ
Ablativenayanānandāt nayanānandābhyām nayanānandebhyaḥ
Genitivenayanānandasya nayanānandayoḥ nayanānandānām
Locativenayanānande nayanānandayoḥ nayanānandeṣu

Compound nayanānanda -

Adverb -nayanānandam -nayanānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria