सुबन्तावली ?नयद्युमणि

Roma

पुमान्एकद्विबहु
प्रथमानयद्युमणिः नयद्युमणी नयद्युमणयः
सम्बोधनम्नयद्युमणे नयद्युमणी नयद्युमणयः
द्वितीयानयद्युमणिम् नयद्युमणी नयद्युमणीन्
तृतीयानयद्युमणिना नयद्युमणिभ्याम् नयद्युमणिभिः
चतुर्थीनयद्युमणये नयद्युमणिभ्याम् नयद्युमणिभ्यः
पञ्चमीनयद्युमणेः नयद्युमणिभ्याम् नयद्युमणिभ्यः
षष्ठीनयद्युमणेः नयद्युमण्योः नयद्युमणीनाम्
सप्तमीनयद्युमणौ नयद्युमण्योः नयद्युमणिषु

समास नयद्युमणि

अव्यय ॰नयद्युमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria