Declension table of navyavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativenavyavyākaraṇam navyavyākaraṇe navyavyākaraṇāni
Vocativenavyavyākaraṇa navyavyākaraṇe navyavyākaraṇāni
Accusativenavyavyākaraṇam navyavyākaraṇe navyavyākaraṇāni
Instrumentalnavyavyākaraṇena navyavyākaraṇābhyām navyavyākaraṇaiḥ
Dativenavyavyākaraṇāya navyavyākaraṇābhyām navyavyākaraṇebhyaḥ
Ablativenavyavyākaraṇāt navyavyākaraṇābhyām navyavyākaraṇebhyaḥ
Genitivenavyavyākaraṇasya navyavyākaraṇayoḥ navyavyākaraṇānām
Locativenavyavyākaraṇe navyavyākaraṇayoḥ navyavyākaraṇeṣu

Compound navyavyākaraṇa -

Adverb -navyavyākaraṇam -navyavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria