Declension table of navyanyāyaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativenavyanyāyaparibhāṣā navyanyāyaparibhāṣe navyanyāyaparibhāṣāḥ
Vocativenavyanyāyaparibhāṣe navyanyāyaparibhāṣe navyanyāyaparibhāṣāḥ
Accusativenavyanyāyaparibhāṣām navyanyāyaparibhāṣe navyanyāyaparibhāṣāḥ
Instrumentalnavyanyāyaparibhāṣayā navyanyāyaparibhāṣābhyām navyanyāyaparibhāṣābhiḥ
Dativenavyanyāyaparibhāṣāyai navyanyāyaparibhāṣābhyām navyanyāyaparibhāṣābhyaḥ
Ablativenavyanyāyaparibhāṣāyāḥ navyanyāyaparibhāṣābhyām navyanyāyaparibhāṣābhyaḥ
Genitivenavyanyāyaparibhāṣāyāḥ navyanyāyaparibhāṣayoḥ navyanyāyaparibhāṣāṇām
Locativenavyanyāyaparibhāṣāyām navyanyāyaparibhāṣayoḥ navyanyāyaparibhāṣāsu

Adverb -navyanyāyaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria