Declension table of ?navyamatavāda

Deva

MasculineSingularDualPlural
Nominativenavyamatavādaḥ navyamatavādau navyamatavādāḥ
Vocativenavyamatavāda navyamatavādau navyamatavādāḥ
Accusativenavyamatavādam navyamatavādau navyamatavādān
Instrumentalnavyamatavādena navyamatavādābhyām navyamatavādaiḥ navyamatavādebhiḥ
Dativenavyamatavādāya navyamatavādābhyām navyamatavādebhyaḥ
Ablativenavyamatavādāt navyamatavādābhyām navyamatavādebhyaḥ
Genitivenavyamatavādasya navyamatavādayoḥ navyamatavādānām
Locativenavyamatavāde navyamatavādayoḥ navyamatavādeṣu

Compound navyamatavāda -

Adverb -navyamatavādam -navyamatavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria