सुबन्तावली ?नव्यमतरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानव्यमतरहस्यम् नव्यमतरहस्ये नव्यमतरहस्यानि
सम्बोधनम्नव्यमतरहस्य नव्यमतरहस्ये नव्यमतरहस्यानि
द्वितीयानव्यमतरहस्यम् नव्यमतरहस्ये नव्यमतरहस्यानि
तृतीयानव्यमतरहस्येन नव्यमतरहस्याभ्याम् नव्यमतरहस्यैः
चतुर्थीनव्यमतरहस्याय नव्यमतरहस्याभ्याम् नव्यमतरहस्येभ्यः
पञ्चमीनव्यमतरहस्यात् नव्यमतरहस्याभ्याम् नव्यमतरहस्येभ्यः
षष्ठीनव्यमतरहस्यस्य नव्यमतरहस्ययोः नव्यमतरहस्यानाम्
सप्तमीनव्यमतरहस्ये नव्यमतरहस्ययोः नव्यमतरहस्येषु

समास नव्यमतरहस्य

अव्यय ॰नव्यमतरहस्यम् ॰नव्यमतरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria