सुबन्तावली ?नव्यधर्मितावच्छेदकवादार्थ

Roma

पुमान्एकद्विबहु
प्रथमानव्यधर्मितावच्छेदकवादार्थः नव्यधर्मितावच्छेदकवादार्थौ नव्यधर्मितावच्छेदकवादार्थाः
सम्बोधनम्नव्यधर्मितावच्छेदकवादार्थ नव्यधर्मितावच्छेदकवादार्थौ नव्यधर्मितावच्छेदकवादार्थाः
द्वितीयानव्यधर्मितावच्छेदकवादार्थम् नव्यधर्मितावच्छेदकवादार्थौ नव्यधर्मितावच्छेदकवादार्थान्
तृतीयानव्यधर्मितावच्छेदकवादार्थेन नव्यधर्मितावच्छेदकवादार्थाभ्याम् नव्यधर्मितावच्छेदकवादार्थैः नव्यधर्मितावच्छेदकवादार्थेभिः
चतुर्थीनव्यधर्मितावच्छेदकवादार्थाय नव्यधर्मितावच्छेदकवादार्थाभ्याम् नव्यधर्मितावच्छेदकवादार्थेभ्यः
पञ्चमीनव्यधर्मितावच्छेदकवादार्थात् नव्यधर्मितावच्छेदकवादार्थाभ्याम् नव्यधर्मितावच्छेदकवादार्थेभ्यः
षष्ठीनव्यधर्मितावच्छेदकवादार्थस्य नव्यधर्मितावच्छेदकवादार्थयोः नव्यधर्मितावच्छेदकवादार्थानाम्
सप्तमीनव्यधर्मितावच्छेदकवादार्थे नव्यधर्मितावच्छेदकवादार्थयोः नव्यधर्मितावच्छेदकवादार्थेषु

समास नव्यधर्मितावच्छेदकवादार्थ

अव्यय ॰नव्यधर्मितावच्छेदकवादार्थम् ॰नव्यधर्मितावच्छेदकवादार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria