सुबन्तावली ?नव्यानुमितिपरामर्शविचार

Roma

पुमान्एकद्विबहु
प्रथमानव्यानुमितिपरामर्शविचारः नव्यानुमितिपरामर्शविचारौ नव्यानुमितिपरामर्शविचाराः
सम्बोधनम्नव्यानुमितिपरामर्शविचार नव्यानुमितिपरामर्शविचारौ नव्यानुमितिपरामर्शविचाराः
द्वितीयानव्यानुमितिपरामर्शविचारम् नव्यानुमितिपरामर्शविचारौ नव्यानुमितिपरामर्शविचारान्
तृतीयानव्यानुमितिपरामर्शविचारेण नव्यानुमितिपरामर्शविचाराभ्याम् नव्यानुमितिपरामर्शविचारैः नव्यानुमितिपरामर्शविचारेभिः
चतुर्थीनव्यानुमितिपरामर्शविचाराय नव्यानुमितिपरामर्शविचाराभ्याम् नव्यानुमितिपरामर्शविचारेभ्यः
पञ्चमीनव्यानुमितिपरामर्शविचारात् नव्यानुमितिपरामर्शविचाराभ्याम् नव्यानुमितिपरामर्शविचारेभ्यः
षष्ठीनव्यानुमितिपरामर्शविचारस्य नव्यानुमितिपरामर्शविचारयोः नव्यानुमितिपरामर्शविचाराणाम्
सप्तमीनव्यानुमितिपरामर्शविचारे नव्यानुमितिपरामर्शविचारयोः नव्यानुमितिपरामर्शविचारेषु

समास नव्यानुमितिपरामर्शविचार

अव्यय ॰नव्यानुमितिपरामर्शविचारम् ॰नव्यानुमितिपरामर्शविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria