सुबन्तावली नव्यानुमितिपरामर्शविचारRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नव्यानुमितिपरामर्शविचारः | नव्यानुमितिपरामर्शविचारौ | नव्यानुमितिपरामर्शविचाराः |
सम्बोधनम् | नव्यानुमितिपरामर्शविचार | नव्यानुमितिपरामर्शविचारौ | नव्यानुमितिपरामर्शविचाराः |
द्वितीया | नव्यानुमितिपरामर्शविचारम् | नव्यानुमितिपरामर्शविचारौ | नव्यानुमितिपरामर्शविचारान् |
तृतीया | नव्यानुमितिपरामर्शविचारेण | नव्यानुमितिपरामर्शविचाराभ्याम् | नव्यानुमितिपरामर्शविचारैः |
चतुर्थी | नव्यानुमितिपरामर्शविचाराय | नव्यानुमितिपरामर्शविचाराभ्याम् | नव्यानुमितिपरामर्शविचारेभ्यः |
पञ्चमी | नव्यानुमितिपरामर्शविचारात् | नव्यानुमितिपरामर्शविचाराभ्याम् | नव्यानुमितिपरामर्शविचारेभ्यः |
षष्ठी | नव्यानुमितिपरामर्शविचारस्य | नव्यानुमितिपरामर्शविचारयोः | नव्यानुमितिपरामर्शविचाराणाम् |
सप्तमी | नव्यानुमितिपरामर्शविचारे | नव्यानुमितिपरामर्शविचारयोः | नव्यानुमितिपरामर्शविचारेषु |