सुबन्तावली नव्यानुमितिपरामर्शकार्यकारणभावविचारRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नव्यानुमितिपरामर्शकार्यकारणभावविचारः | नव्यानुमितिपरामर्शकार्यकारणभावविचारौ | नव्यानुमितिपरामर्शकार्यकारणभावविचाराः |
सम्बोधनम् | नव्यानुमितिपरामर्शकार्यकारणभावविचार | नव्यानुमितिपरामर्शकार्यकारणभावविचारौ | नव्यानुमितिपरामर्शकार्यकारणभावविचाराः |
द्वितीया | नव्यानुमितिपरामर्शकार्यकारणभावविचारम् | नव्यानुमितिपरामर्शकार्यकारणभावविचारौ | नव्यानुमितिपरामर्शकार्यकारणभावविचारान् |
तृतीया | नव्यानुमितिपरामर्शकार्यकारणभावविचारेण | नव्यानुमितिपरामर्शकार्यकारणभावविचाराभ्याम् | नव्यानुमितिपरामर्शकार्यकारणभावविचारैः |
चतुर्थी | नव्यानुमितिपरामर्शकार्यकारणभावविचाराय | नव्यानुमितिपरामर्शकार्यकारणभावविचाराभ्याम् | नव्यानुमितिपरामर्शकार्यकारणभावविचारेभ्यः |
पञ्चमी | नव्यानुमितिपरामर्शकार्यकारणभावविचारात् | नव्यानुमितिपरामर्शकार्यकारणभावविचाराभ्याम् | नव्यानुमितिपरामर्शकार्यकारणभावविचारेभ्यः |
षष्ठी | नव्यानुमितिपरामर्शकार्यकारणभावविचारस्य | नव्यानुमितिपरामर्शकार्यकारणभावविचारयोः | नव्यानुमितिपरामर्शकार्यकारणभावविचाराणाम् |
सप्तमी | नव्यानुमितिपरामर्शकार्यकारणभावविचारे | नव्यानुमितिपरामर्शकार्यकारणभावविचारयोः | नव्यानुमितिपरामर्शकार्यकारणभावविचारेषु |