सुबन्तावली ?नव्यानुमितिपरामर्शकार्यकारणभावविचार

Roma

पुमान्एकद्विबहु
प्रथमानव्यानुमितिपरामर्शकार्यकारणभावविचारः नव्यानुमितिपरामर्शकार्यकारणभावविचारौ नव्यानुमितिपरामर्शकार्यकारणभावविचाराः
सम्बोधनम्नव्यानुमितिपरामर्शकार्यकारणभावविचार नव्यानुमितिपरामर्शकार्यकारणभावविचारौ नव्यानुमितिपरामर्शकार्यकारणभावविचाराः
द्वितीयानव्यानुमितिपरामर्शकार्यकारणभावविचारम् नव्यानुमितिपरामर्शकार्यकारणभावविचारौ नव्यानुमितिपरामर्शकार्यकारणभावविचारान्
तृतीयानव्यानुमितिपरामर्शकार्यकारणभावविचारेण नव्यानुमितिपरामर्शकार्यकारणभावविचाराभ्याम् नव्यानुमितिपरामर्शकार्यकारणभावविचारैः नव्यानुमितिपरामर्शकार्यकारणभावविचारेभिः
चतुर्थीनव्यानुमितिपरामर्शकार्यकारणभावविचाराय नव्यानुमितिपरामर्शकार्यकारणभावविचाराभ्याम् नव्यानुमितिपरामर्शकार्यकारणभावविचारेभ्यः
पञ्चमीनव्यानुमितिपरामर्शकार्यकारणभावविचारात् नव्यानुमितिपरामर्शकार्यकारणभावविचाराभ्याम् नव्यानुमितिपरामर्शकार्यकारणभावविचारेभ्यः
षष्ठीनव्यानुमितिपरामर्शकार्यकारणभावविचारस्य नव्यानुमितिपरामर्शकार्यकारणभावविचारयोः नव्यानुमितिपरामर्शकार्यकारणभावविचाराणाम्
सप्तमीनव्यानुमितिपरामर्शकार्यकारणभावविचारे नव्यानुमितिपरामर्शकार्यकारणभावविचारयोः नव्यानुमितिपरामर्शकार्यकारणभावविचारेषु

समास नव्यानुमितिपरामर्शकार्यकारणभावविचार

अव्यय ॰नव्यानुमितिपरामर्शकार्यकारणभावविचारम् ॰नव्यानुमितिपरामर्शकार्यकारणभावविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria