Declension table of navotthāna

Deva

NeuterSingularDualPlural
Nominativenavotthānam navotthāne navotthānāni
Vocativenavotthāna navotthāne navotthānāni
Accusativenavotthānam navotthāne navotthānāni
Instrumentalnavotthānena navotthānābhyām navotthānaiḥ
Dativenavotthānāya navotthānābhyām navotthānebhyaḥ
Ablativenavotthānāt navotthānābhyām navotthānebhyaḥ
Genitivenavotthānasya navotthānayoḥ navotthānānām
Locativenavotthāne navotthānayoḥ navotthāneṣu

Compound navotthāna -

Adverb -navotthānam -navotthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria