Declension table of navotthāna

Deva

MasculineSingularDualPlural
Nominativenavotthānaḥ navotthānau navotthānāḥ
Vocativenavotthāna navotthānau navotthānāḥ
Accusativenavotthānam navotthānau navotthānān
Instrumentalnavotthānena navotthānābhyām navotthānaiḥ
Dativenavotthānāya navotthānābhyām navotthānebhyaḥ
Ablativenavotthānāt navotthānābhyām navotthānebhyaḥ
Genitivenavotthānasya navotthānayoḥ navotthānānām
Locativenavotthāne navotthānayoḥ navotthāneṣu

Compound navotthāna -

Adverb -navotthānam -navotthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria