Declension table of ?navoditā

Deva

FeminineSingularDualPlural
Nominativenavoditā navodite navoditāḥ
Vocativenavodite navodite navoditāḥ
Accusativenavoditām navodite navoditāḥ
Instrumentalnavoditayā navoditābhyām navoditābhiḥ
Dativenavoditāyai navoditābhyām navoditābhyaḥ
Ablativenavoditāyāḥ navoditābhyām navoditābhyaḥ
Genitivenavoditāyāḥ navoditayoḥ navoditānām
Locativenavoditāyām navoditayoḥ navoditāsu

Adverb -navoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria