Declension table of ?navoddhṛta

Deva

NeuterSingularDualPlural
Nominativenavoddhṛtam navoddhṛte navoddhṛtāni
Vocativenavoddhṛta navoddhṛte navoddhṛtāni
Accusativenavoddhṛtam navoddhṛte navoddhṛtāni
Instrumentalnavoddhṛtena navoddhṛtābhyām navoddhṛtaiḥ
Dativenavoddhṛtāya navoddhṛtābhyām navoddhṛtebhyaḥ
Ablativenavoddhṛtāt navoddhṛtābhyām navoddhṛtebhyaḥ
Genitivenavoddhṛtasya navoddhṛtayoḥ navoddhṛtānām
Locativenavoddhṛte navoddhṛtayoḥ navoddhṛteṣu

Compound navoddhṛta -

Adverb -navoddhṛtam -navoddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria