Declension table of navīkṛta

Deva

MasculineSingularDualPlural
Nominativenavīkṛtaḥ navīkṛtau navīkṛtāḥ
Vocativenavīkṛta navīkṛtau navīkṛtāḥ
Accusativenavīkṛtam navīkṛtau navīkṛtān
Instrumentalnavīkṛtena navīkṛtābhyām navīkṛtaiḥ navīkṛtebhiḥ
Dativenavīkṛtāya navīkṛtābhyām navīkṛtebhyaḥ
Ablativenavīkṛtāt navīkṛtābhyām navīkṛtebhyaḥ
Genitivenavīkṛtasya navīkṛtayoḥ navīkṛtānām
Locativenavīkṛte navīkṛtayoḥ navīkṛteṣu

Compound navīkṛta -

Adverb -navīkṛtam -navīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria