Declension table of ?naviṣyat

Deva

NeuterSingularDualPlural
Nominativenaviṣyat naviṣyantī naviṣyatī naviṣyanti
Vocativenaviṣyat naviṣyantī naviṣyatī naviṣyanti
Accusativenaviṣyat naviṣyantī naviṣyatī naviṣyanti
Instrumentalnaviṣyatā naviṣyadbhyām naviṣyadbhiḥ
Dativenaviṣyate naviṣyadbhyām naviṣyadbhyaḥ
Ablativenaviṣyataḥ naviṣyadbhyām naviṣyadbhyaḥ
Genitivenaviṣyataḥ naviṣyatoḥ naviṣyatām
Locativenaviṣyati naviṣyatoḥ naviṣyatsu

Adverb -naviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria