Declension table of ?naviṣyat

Deva

MasculineSingularDualPlural
Nominativenaviṣyan naviṣyantau naviṣyantaḥ
Vocativenaviṣyan naviṣyantau naviṣyantaḥ
Accusativenaviṣyantam naviṣyantau naviṣyataḥ
Instrumentalnaviṣyatā naviṣyadbhyām naviṣyadbhiḥ
Dativenaviṣyate naviṣyadbhyām naviṣyadbhyaḥ
Ablativenaviṣyataḥ naviṣyadbhyām naviṣyadbhyaḥ
Genitivenaviṣyataḥ naviṣyatoḥ naviṣyatām
Locativenaviṣyati naviṣyatoḥ naviṣyatsu

Compound naviṣyat -

Adverb -naviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria