Declension table of ?naveda

Deva

MasculineSingularDualPlural
Nominativenavedaḥ navedau navedāḥ
Vocativenaveda navedau navedāḥ
Accusativenavedam navedau navedān
Instrumentalnavedena navedābhyām navedaiḥ navedebhiḥ
Dativenavedāya navedābhyām navedebhyaḥ
Ablativenavedāt navedābhyām navedebhyaḥ
Genitivenavedasya navedayoḥ navedānām
Locativenavede navedayoḥ navedeṣu

Compound naveda -

Adverb -navedam -navedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria