सुबन्तावली नवशशिभृत्

Roma

पुमान्एकद्विबहु
प्रथमानवशशिभृत् नवशशिभृतौ नवशशिभृतः
सम्बोधनम्नवशशिभृत् नवशशिभृतौ नवशशिभृतः
द्वितीयानवशशिभृतम् नवशशिभृतौ नवशशिभृतः
तृतीयानवशशिभृता नवशशिभृद्भ्याम् नवशशिभृद्भिः
चतुर्थीनवशशिभृते नवशशिभृद्भ्याम् नवशशिभृद्भ्यः
पञ्चमीनवशशिभृतः नवशशिभृद्भ्याम् नवशशिभृद्भ्यः
षष्ठीनवशशिभृतः नवशशिभृतोः नवशशिभृताम्
सप्तमीनवशशिभृति नवशशिभृतोः नवशशिभृत्सु

समास नवशशिभृत्

अव्यय ॰नवशशिभृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria